Declension table of ?śraṅkiṣyat

Deva

NeuterSingularDualPlural
Nominativeśraṅkiṣyat śraṅkiṣyantī śraṅkiṣyatī śraṅkiṣyanti
Vocativeśraṅkiṣyat śraṅkiṣyantī śraṅkiṣyatī śraṅkiṣyanti
Accusativeśraṅkiṣyat śraṅkiṣyantī śraṅkiṣyatī śraṅkiṣyanti
Instrumentalśraṅkiṣyatā śraṅkiṣyadbhyām śraṅkiṣyadbhiḥ
Dativeśraṅkiṣyate śraṅkiṣyadbhyām śraṅkiṣyadbhyaḥ
Ablativeśraṅkiṣyataḥ śraṅkiṣyadbhyām śraṅkiṣyadbhyaḥ
Genitiveśraṅkiṣyataḥ śraṅkiṣyatoḥ śraṅkiṣyatām
Locativeśraṅkiṣyati śraṅkiṣyatoḥ śraṅkiṣyatsu

Adverb -śraṅkiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria