Declension table of ?śraṅkiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśraṅkiṣyamāṇam śraṅkiṣyamāṇe śraṅkiṣyamāṇāni
Vocativeśraṅkiṣyamāṇa śraṅkiṣyamāṇe śraṅkiṣyamāṇāni
Accusativeśraṅkiṣyamāṇam śraṅkiṣyamāṇe śraṅkiṣyamāṇāni
Instrumentalśraṅkiṣyamāṇena śraṅkiṣyamāṇābhyām śraṅkiṣyamāṇaiḥ
Dativeśraṅkiṣyamāṇāya śraṅkiṣyamāṇābhyām śraṅkiṣyamāṇebhyaḥ
Ablativeśraṅkiṣyamāṇāt śraṅkiṣyamāṇābhyām śraṅkiṣyamāṇebhyaḥ
Genitiveśraṅkiṣyamāṇasya śraṅkiṣyamāṇayoḥ śraṅkiṣyamāṇānām
Locativeśraṅkiṣyamāṇe śraṅkiṣyamāṇayoḥ śraṅkiṣyamāṇeṣu

Compound śraṅkiṣyamāṇa -

Adverb -śraṅkiṣyamāṇam -śraṅkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria