Declension table of ?śraṅkamāṇa

Deva

MasculineSingularDualPlural
Nominativeśraṅkamāṇaḥ śraṅkamāṇau śraṅkamāṇāḥ
Vocativeśraṅkamāṇa śraṅkamāṇau śraṅkamāṇāḥ
Accusativeśraṅkamāṇam śraṅkamāṇau śraṅkamāṇān
Instrumentalśraṅkamāṇena śraṅkamāṇābhyām śraṅkamāṇaiḥ śraṅkamāṇebhiḥ
Dativeśraṅkamāṇāya śraṅkamāṇābhyām śraṅkamāṇebhyaḥ
Ablativeśraṅkamāṇāt śraṅkamāṇābhyām śraṅkamāṇebhyaḥ
Genitiveśraṅkamāṇasya śraṅkamāṇayoḥ śraṅkamāṇānām
Locativeśraṅkamāṇe śraṅkamāṇayoḥ śraṅkamāṇeṣu

Compound śraṅkamāṇa -

Adverb -śraṅkamāṇam -śraṅkamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria