Declension table of ?śraṅkaṇīya

Deva

NeuterSingularDualPlural
Nominativeśraṅkaṇīyam śraṅkaṇīye śraṅkaṇīyāni
Vocativeśraṅkaṇīya śraṅkaṇīye śraṅkaṇīyāni
Accusativeśraṅkaṇīyam śraṅkaṇīye śraṅkaṇīyāni
Instrumentalśraṅkaṇīyena śraṅkaṇīyābhyām śraṅkaṇīyaiḥ
Dativeśraṅkaṇīyāya śraṅkaṇīyābhyām śraṅkaṇīyebhyaḥ
Ablativeśraṅkaṇīyāt śraṅkaṇīyābhyām śraṅkaṇīyebhyaḥ
Genitiveśraṅkaṇīyasya śraṅkaṇīyayoḥ śraṅkaṇīyānām
Locativeśraṅkaṇīye śraṅkaṇīyayoḥ śraṅkaṇīyeṣu

Compound śraṅkaṇīya -

Adverb -śraṅkaṇīyam -śraṅkaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria