सुबन्तावली ?श्रावकानुष्ठानविधि

Roma

पुमान्एकद्विबहु
प्रथमाश्रावकानुष्ठानविधिः श्रावकानुष्ठानविधी श्रावकानुष्ठानविधयः
सम्बोधनम्श्रावकानुष्ठानविधे श्रावकानुष्ठानविधी श्रावकानुष्ठानविधयः
द्वितीयाश्रावकानुष्ठानविधिम् श्रावकानुष्ठानविधी श्रावकानुष्ठानविधीन्
तृतीयाश्रावकानुष्ठानविधिना श्रावकानुष्ठानविधिभ्याम् श्रावकानुष्ठानविधिभिः
चतुर्थीश्रावकानुष्ठानविधये श्रावकानुष्ठानविधिभ्याम् श्रावकानुष्ठानविधिभ्यः
पञ्चमीश्रावकानुष्ठानविधेः श्रावकानुष्ठानविधिभ्याम् श्रावकानुष्ठानविधिभ्यः
षष्ठीश्रावकानुष्ठानविधेः श्रावकानुष्ठानविध्योः श्रावकानुष्ठानविधीनाम्
सप्तमीश्रावकानुष्ठानविधौ श्रावकानुष्ठानविध्योः श्रावकानुष्ठानविधिषु

समास श्रावकानुष्ठानविधि

अव्यय ॰श्रावकानुष्ठानविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria