सुबन्तावली ?श्राद्धादर्श

Roma

पुमान्एकद्विबहु
प्रथमाश्राद्धादर्शः श्राद्धादर्शौ श्राद्धादर्शाः
सम्बोधनम्श्राद्धादर्श श्राद्धादर्शौ श्राद्धादर्शाः
द्वितीयाश्राद्धादर्शम् श्राद्धादर्शौ श्राद्धादर्शान्
तृतीयाश्राद्धादर्शेन श्राद्धादर्शाभ्याम् श्राद्धादर्शैः श्राद्धादर्शेभिः
चतुर्थीश्राद्धादर्शाय श्राद्धादर्शाभ्याम् श्राद्धादर्शेभ्यः
पञ्चमीश्राद्धादर्शात् श्राद्धादर्शाभ्याम् श्राद्धादर्शेभ्यः
षष्ठीश्राद्धादर्शस्य श्राद्धादर्शयोः श्राद्धादर्शानाम्
सप्तमीश्राद्धादर्शे श्राद्धादर्शयोः श्राद्धादर्शेषु

समास श्राद्धादर्श

अव्यय ॰श्राद्धादर्शम् ॰श्राद्धादर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria