सुबन्तावली ?शोकाग्निसन्तप्ता

Roma

स्त्रीएकद्विबहु
प्रथमाशोकाग्निसन्तप्ता शोकाग्निसन्तप्ते शोकाग्निसन्तप्ताः
सम्बोधनम्शोकाग्निसन्तप्ते शोकाग्निसन्तप्ते शोकाग्निसन्तप्ताः
द्वितीयाशोकाग्निसन्तप्ताम् शोकाग्निसन्तप्ते शोकाग्निसन्तप्ताः
तृतीयाशोकाग्निसन्तप्तया शोकाग्निसन्तप्ताभ्याम् शोकाग्निसन्तप्ताभिः
चतुर्थीशोकाग्निसन्तप्तायै शोकाग्निसन्तप्ताभ्याम् शोकाग्निसन्तप्ताभ्यः
पञ्चमीशोकाग्निसन्तप्तायाः शोकाग्निसन्तप्ताभ्याम् शोकाग्निसन्तप्ताभ्यः
षष्ठीशोकाग्निसन्तप्तायाः शोकाग्निसन्तप्तयोः शोकाग्निसन्तप्तानाम्
सप्तमीशोकाग्निसन्तप्तायाम् शोकाग्निसन्तप्तयोः शोकाग्निसन्तप्तासु

अव्यय ॰शोकाग्निसन्तप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria