Declension table of ?śodhitavat

Deva

MasculineSingularDualPlural
Nominativeśodhitavān śodhitavantau śodhitavantaḥ
Vocativeśodhitavan śodhitavantau śodhitavantaḥ
Accusativeśodhitavantam śodhitavantau śodhitavataḥ
Instrumentalśodhitavatā śodhitavadbhyām śodhitavadbhiḥ
Dativeśodhitavate śodhitavadbhyām śodhitavadbhyaḥ
Ablativeśodhitavataḥ śodhitavadbhyām śodhitavadbhyaḥ
Genitiveśodhitavataḥ śodhitavatoḥ śodhitavatām
Locativeśodhitavati śodhitavatoḥ śodhitavatsu

Compound śodhitavat -

Adverb -śodhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria