Declension table of ?śoṭhayitavya

Deva

NeuterSingularDualPlural
Nominativeśoṭhayitavyam śoṭhayitavye śoṭhayitavyāni
Vocativeśoṭhayitavya śoṭhayitavye śoṭhayitavyāni
Accusativeśoṭhayitavyam śoṭhayitavye śoṭhayitavyāni
Instrumentalśoṭhayitavyena śoṭhayitavyābhyām śoṭhayitavyaiḥ
Dativeśoṭhayitavyāya śoṭhayitavyābhyām śoṭhayitavyebhyaḥ
Ablativeśoṭhayitavyāt śoṭhayitavyābhyām śoṭhayitavyebhyaḥ
Genitiveśoṭhayitavyasya śoṭhayitavyayoḥ śoṭhayitavyānām
Locativeśoṭhayitavye śoṭhayitavyayoḥ śoṭhayitavyeṣu

Compound śoṭhayitavya -

Adverb -śoṭhayitavyam -śoṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria