Declension table of ?śoṭhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśoṭhayiṣyamāṇam śoṭhayiṣyamāṇe śoṭhayiṣyamāṇāni
Vocativeśoṭhayiṣyamāṇa śoṭhayiṣyamāṇe śoṭhayiṣyamāṇāni
Accusativeśoṭhayiṣyamāṇam śoṭhayiṣyamāṇe śoṭhayiṣyamāṇāni
Instrumentalśoṭhayiṣyamāṇena śoṭhayiṣyamāṇābhyām śoṭhayiṣyamāṇaiḥ
Dativeśoṭhayiṣyamāṇāya śoṭhayiṣyamāṇābhyām śoṭhayiṣyamāṇebhyaḥ
Ablativeśoṭhayiṣyamāṇāt śoṭhayiṣyamāṇābhyām śoṭhayiṣyamāṇebhyaḥ
Genitiveśoṭhayiṣyamāṇasya śoṭhayiṣyamāṇayoḥ śoṭhayiṣyamāṇānām
Locativeśoṭhayiṣyamāṇe śoṭhayiṣyamāṇayoḥ śoṭhayiṣyamāṇeṣu

Compound śoṭhayiṣyamāṇa -

Adverb -śoṭhayiṣyamāṇam -śoṭhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria