Declension table of ?śoṭhayat

Deva

MasculineSingularDualPlural
Nominativeśoṭhayan śoṭhayantau śoṭhayantaḥ
Vocativeśoṭhayan śoṭhayantau śoṭhayantaḥ
Accusativeśoṭhayantam śoṭhayantau śoṭhayataḥ
Instrumentalśoṭhayatā śoṭhayadbhyām śoṭhayadbhiḥ
Dativeśoṭhayate śoṭhayadbhyām śoṭhayadbhyaḥ
Ablativeśoṭhayataḥ śoṭhayadbhyām śoṭhayadbhyaḥ
Genitiveśoṭhayataḥ śoṭhayatoḥ śoṭhayatām
Locativeśoṭhayati śoṭhayatoḥ śoṭhayatsu

Compound śoṭhayat -

Adverb -śoṭhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria