Declension table of ?śoṭhamāna

Deva

MasculineSingularDualPlural
Nominativeśoṭhamānaḥ śoṭhamānau śoṭhamānāḥ
Vocativeśoṭhamāna śoṭhamānau śoṭhamānāḥ
Accusativeśoṭhamānam śoṭhamānau śoṭhamānān
Instrumentalśoṭhamānena śoṭhamānābhyām śoṭhamānaiḥ śoṭhamānebhiḥ
Dativeśoṭhamānāya śoṭhamānābhyām śoṭhamānebhyaḥ
Ablativeśoṭhamānāt śoṭhamānābhyām śoṭhamānebhyaḥ
Genitiveśoṭhamānasya śoṭhamānayoḥ śoṭhamānānām
Locativeśoṭhamāne śoṭhamānayoḥ śoṭhamāneṣu

Compound śoṭhamāna -

Adverb -śoṭhamānam -śoṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria