Declension table of ?śmīlyamāna

Deva

NeuterSingularDualPlural
Nominativeśmīlyamānam śmīlyamāne śmīlyamānāni
Vocativeśmīlyamāna śmīlyamāne śmīlyamānāni
Accusativeśmīlyamānam śmīlyamāne śmīlyamānāni
Instrumentalśmīlyamānena śmīlyamānābhyām śmīlyamānaiḥ
Dativeśmīlyamānāya śmīlyamānābhyām śmīlyamānebhyaḥ
Ablativeśmīlyamānāt śmīlyamānābhyām śmīlyamānebhyaḥ
Genitiveśmīlyamānasya śmīlyamānayoḥ śmīlyamānānām
Locativeśmīlyamāne śmīlyamānayoḥ śmīlyamāneṣu

Compound śmīlyamāna -

Adverb -śmīlyamānam -śmīlyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria