Declension table of ?śmīlya

Deva

NeuterSingularDualPlural
Nominativeśmīlyam śmīlye śmīlyāni
Vocativeśmīlya śmīlye śmīlyāni
Accusativeśmīlyam śmīlye śmīlyāni
Instrumentalśmīlyena śmīlyābhyām śmīlyaiḥ
Dativeśmīlyāya śmīlyābhyām śmīlyebhyaḥ
Ablativeśmīlyāt śmīlyābhyām śmīlyebhyaḥ
Genitiveśmīlyasya śmīlyayoḥ śmīlyānām
Locativeśmīlye śmīlyayoḥ śmīlyeṣu

Compound śmīlya -

Adverb -śmīlyam -śmīlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria