Declension table of ?śmīlya

Deva

MasculineSingularDualPlural
Nominativeśmīlyaḥ śmīlyau śmīlyāḥ
Vocativeśmīlya śmīlyau śmīlyāḥ
Accusativeśmīlyam śmīlyau śmīlyān
Instrumentalśmīlyena śmīlyābhyām śmīlyaiḥ śmīlyebhiḥ
Dativeśmīlyāya śmīlyābhyām śmīlyebhyaḥ
Ablativeśmīlyāt śmīlyābhyām śmīlyebhyaḥ
Genitiveśmīlyasya śmīlyayoḥ śmīlyānām
Locativeśmīlye śmīlyayoḥ śmīlyeṣu

Compound śmīlya -

Adverb -śmīlyam -śmīlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria