Declension table of ?śmīltavat

Deva

MasculineSingularDualPlural
Nominativeśmīltavān śmīltavantau śmīltavantaḥ
Vocativeśmīltavan śmīltavantau śmīltavantaḥ
Accusativeśmīltavantam śmīltavantau śmīltavataḥ
Instrumentalśmīltavatā śmīltavadbhyām śmīltavadbhiḥ
Dativeśmīltavate śmīltavadbhyām śmīltavadbhyaḥ
Ablativeśmīltavataḥ śmīltavadbhyām śmīltavadbhyaḥ
Genitiveśmīltavataḥ śmīltavatoḥ śmīltavatām
Locativeśmīltavati śmīltavatoḥ śmīltavatsu

Compound śmīltavat -

Adverb -śmīltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria