Declension table of ?śmīlat

Deva

MasculineSingularDualPlural
Nominativeśmīlan śmīlantau śmīlantaḥ
Vocativeśmīlan śmīlantau śmīlantaḥ
Accusativeśmīlantam śmīlantau śmīlataḥ
Instrumentalśmīlatā śmīladbhyām śmīladbhiḥ
Dativeśmīlate śmīladbhyām śmīladbhyaḥ
Ablativeśmīlataḥ śmīladbhyām śmīladbhyaḥ
Genitiveśmīlataḥ śmīlatoḥ śmīlatām
Locativeśmīlati śmīlatoḥ śmīlatsu

Compound śmīlat -

Adverb -śmīlantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria