Declension table of ?śmīlantī

Deva

FeminineSingularDualPlural
Nominativeśmīlantī śmīlantyau śmīlantyaḥ
Vocativeśmīlanti śmīlantyau śmīlantyaḥ
Accusativeśmīlantīm śmīlantyau śmīlantīḥ
Instrumentalśmīlantyā śmīlantībhyām śmīlantībhiḥ
Dativeśmīlantyai śmīlantībhyām śmīlantībhyaḥ
Ablativeśmīlantyāḥ śmīlantībhyām śmīlantībhyaḥ
Genitiveśmīlantyāḥ śmīlantyoḥ śmīlantīnām
Locativeśmīlantyām śmīlantyoḥ śmīlantīṣu

Compound śmīlanti - śmīlantī -

Adverb -śmīlanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria