Declension table of ?śmīlamāna

Deva

NeuterSingularDualPlural
Nominativeśmīlamānam śmīlamāne śmīlamānāni
Vocativeśmīlamāna śmīlamāne śmīlamānāni
Accusativeśmīlamānam śmīlamāne śmīlamānāni
Instrumentalśmīlamānena śmīlamānābhyām śmīlamānaiḥ
Dativeśmīlamānāya śmīlamānābhyām śmīlamānebhyaḥ
Ablativeśmīlamānāt śmīlamānābhyām śmīlamānebhyaḥ
Genitiveśmīlamānasya śmīlamānayoḥ śmīlamānānām
Locativeśmīlamāne śmīlamānayoḥ śmīlamāneṣu

Compound śmīlamāna -

Adverb -śmīlamānam -śmīlamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria