सुबन्तावली ?श्मशानवेताल

Roma

पुमान्एकद्विबहु
प्रथमाश्मशानवेतालः श्मशानवेतालौ श्मशानवेतालाः
सम्बोधनम्श्मशानवेताल श्मशानवेतालौ श्मशानवेतालाः
द्वितीयाश्मशानवेतालम् श्मशानवेतालौ श्मशानवेतालान्
तृतीयाश्मशानवेतालेन श्मशानवेतालाभ्याम् श्मशानवेतालैः श्मशानवेतालेभिः
चतुर्थीश्मशानवेतालाय श्मशानवेतालाभ्याम् श्मशानवेतालेभ्यः
पञ्चमीश्मशानवेतालात् श्मशानवेतालाभ्याम् श्मशानवेतालेभ्यः
षष्ठीश्मशानवेतालस्य श्मशानवेतालयोः श्मशानवेतालानाम्
सप्तमीश्मशानवेताले श्मशानवेतालयोः श्मशानवेतालेषु

समास श्मशानवेताल

अव्यय ॰श्मशानवेतालम् ॰श्मशानवेतालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria