Declension table of ?śloṇyamāna

Deva

NeuterSingularDualPlural
Nominativeśloṇyamānam śloṇyamāne śloṇyamānāni
Vocativeśloṇyamāna śloṇyamāne śloṇyamānāni
Accusativeśloṇyamānam śloṇyamāne śloṇyamānāni
Instrumentalśloṇyamānena śloṇyamānābhyām śloṇyamānaiḥ
Dativeśloṇyamānāya śloṇyamānābhyām śloṇyamānebhyaḥ
Ablativeśloṇyamānāt śloṇyamānābhyām śloṇyamānebhyaḥ
Genitiveśloṇyamānasya śloṇyamānayoḥ śloṇyamānānām
Locativeśloṇyamāne śloṇyamānayoḥ śloṇyamāneṣu

Compound śloṇyamāna -

Adverb -śloṇyamānam -śloṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria