Declension table of ?śloṇyamāna

Deva

MasculineSingularDualPlural
Nominativeśloṇyamānaḥ śloṇyamānau śloṇyamānāḥ
Vocativeśloṇyamāna śloṇyamānau śloṇyamānāḥ
Accusativeśloṇyamānam śloṇyamānau śloṇyamānān
Instrumentalśloṇyamānena śloṇyamānābhyām śloṇyamānaiḥ śloṇyamānebhiḥ
Dativeśloṇyamānāya śloṇyamānābhyām śloṇyamānebhyaḥ
Ablativeśloṇyamānāt śloṇyamānābhyām śloṇyamānebhyaḥ
Genitiveśloṇyamānasya śloṇyamānayoḥ śloṇyamānānām
Locativeśloṇyamāne śloṇyamānayoḥ śloṇyamāneṣu

Compound śloṇyamāna -

Adverb -śloṇyamānam -śloṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria