Declension table of ?śloṇtavat

Deva

MasculineSingularDualPlural
Nominativeśloṇtavān śloṇtavantau śloṇtavantaḥ
Vocativeśloṇtavan śloṇtavantau śloṇtavantaḥ
Accusativeśloṇtavantam śloṇtavantau śloṇtavataḥ
Instrumentalśloṇtavatā śloṇtavadbhyām śloṇtavadbhiḥ
Dativeśloṇtavate śloṇtavadbhyām śloṇtavadbhyaḥ
Ablativeśloṇtavataḥ śloṇtavadbhyām śloṇtavadbhyaḥ
Genitiveśloṇtavataḥ śloṇtavatoḥ śloṇtavatām
Locativeśloṇtavati śloṇtavatoḥ śloṇtavatsu

Compound śloṇtavat -

Adverb -śloṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria