Declension table of ?śloṇta

Deva

MasculineSingularDualPlural
Nominativeśloṇtaḥ śloṇtau śloṇtāḥ
Vocativeśloṇta śloṇtau śloṇtāḥ
Accusativeśloṇtam śloṇtau śloṇtān
Instrumentalśloṇtena śloṇtābhyām śloṇtaiḥ śloṇtebhiḥ
Dativeśloṇtāya śloṇtābhyām śloṇtebhyaḥ
Ablativeśloṇtāt śloṇtābhyām śloṇtebhyaḥ
Genitiveśloṇtasya śloṇtayoḥ śloṇtānām
Locativeśloṇte śloṇtayoḥ śloṇteṣu

Compound śloṇta -

Adverb -śloṇtam -śloṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria