Declension table of ?śloṇitavyā

Deva

FeminineSingularDualPlural
Nominativeśloṇitavyā śloṇitavye śloṇitavyāḥ
Vocativeśloṇitavye śloṇitavye śloṇitavyāḥ
Accusativeśloṇitavyām śloṇitavye śloṇitavyāḥ
Instrumentalśloṇitavyayā śloṇitavyābhyām śloṇitavyābhiḥ
Dativeśloṇitavyāyai śloṇitavyābhyām śloṇitavyābhyaḥ
Ablativeśloṇitavyāyāḥ śloṇitavyābhyām śloṇitavyābhyaḥ
Genitiveśloṇitavyāyāḥ śloṇitavyayoḥ śloṇitavyānām
Locativeśloṇitavyāyām śloṇitavyayoḥ śloṇitavyāsu

Adverb -śloṇitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria