Declension table of ?śloṇiṣyat

Deva

MasculineSingularDualPlural
Nominativeśloṇiṣyan śloṇiṣyantau śloṇiṣyantaḥ
Vocativeśloṇiṣyan śloṇiṣyantau śloṇiṣyantaḥ
Accusativeśloṇiṣyantam śloṇiṣyantau śloṇiṣyataḥ
Instrumentalśloṇiṣyatā śloṇiṣyadbhyām śloṇiṣyadbhiḥ
Dativeśloṇiṣyate śloṇiṣyadbhyām śloṇiṣyadbhyaḥ
Ablativeśloṇiṣyataḥ śloṇiṣyadbhyām śloṇiṣyadbhyaḥ
Genitiveśloṇiṣyataḥ śloṇiṣyatoḥ śloṇiṣyatām
Locativeśloṇiṣyati śloṇiṣyatoḥ śloṇiṣyatsu

Compound śloṇiṣyat -

Adverb -śloṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria