Declension table of ?śloṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśloṇiṣyantī śloṇiṣyantyau śloṇiṣyantyaḥ
Vocativeśloṇiṣyanti śloṇiṣyantyau śloṇiṣyantyaḥ
Accusativeśloṇiṣyantīm śloṇiṣyantyau śloṇiṣyantīḥ
Instrumentalśloṇiṣyantyā śloṇiṣyantībhyām śloṇiṣyantībhiḥ
Dativeśloṇiṣyantyai śloṇiṣyantībhyām śloṇiṣyantībhyaḥ
Ablativeśloṇiṣyantyāḥ śloṇiṣyantībhyām śloṇiṣyantībhyaḥ
Genitiveśloṇiṣyantyāḥ śloṇiṣyantyoḥ śloṇiṣyantīnām
Locativeśloṇiṣyantyām śloṇiṣyantyoḥ śloṇiṣyantīṣu

Compound śloṇiṣyanti - śloṇiṣyantī -

Adverb -śloṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria