Declension table of ?śloṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśloṇiṣyamāṇā śloṇiṣyamāṇe śloṇiṣyamāṇāḥ
Vocativeśloṇiṣyamāṇe śloṇiṣyamāṇe śloṇiṣyamāṇāḥ
Accusativeśloṇiṣyamāṇām śloṇiṣyamāṇe śloṇiṣyamāṇāḥ
Instrumentalśloṇiṣyamāṇayā śloṇiṣyamāṇābhyām śloṇiṣyamāṇābhiḥ
Dativeśloṇiṣyamāṇāyai śloṇiṣyamāṇābhyām śloṇiṣyamāṇābhyaḥ
Ablativeśloṇiṣyamāṇāyāḥ śloṇiṣyamāṇābhyām śloṇiṣyamāṇābhyaḥ
Genitiveśloṇiṣyamāṇāyāḥ śloṇiṣyamāṇayoḥ śloṇiṣyamāṇānām
Locativeśloṇiṣyamāṇāyām śloṇiṣyamāṇayoḥ śloṇiṣyamāṇāsu

Adverb -śloṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria