Declension table of ?śloṇamāna

Deva

NeuterSingularDualPlural
Nominativeśloṇamānam śloṇamāne śloṇamānāni
Vocativeśloṇamāna śloṇamāne śloṇamānāni
Accusativeśloṇamānam śloṇamāne śloṇamānāni
Instrumentalśloṇamānena śloṇamānābhyām śloṇamānaiḥ
Dativeśloṇamānāya śloṇamānābhyām śloṇamānebhyaḥ
Ablativeśloṇamānāt śloṇamānābhyām śloṇamānebhyaḥ
Genitiveśloṇamānasya śloṇamānayoḥ śloṇamānānām
Locativeśloṇamāne śloṇamānayoḥ śloṇamāneṣu

Compound śloṇamāna -

Adverb -śloṇamānam -śloṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria