सुबन्तावली ?श्लेष्मविनाशकृता

Roma

स्त्रीएकद्विबहु
प्रथमाश्लेष्मविनाशकृता श्लेष्मविनाशकृते श्लेष्मविनाशकृताः
सम्बोधनम्श्लेष्मविनाशकृते श्लेष्मविनाशकृते श्लेष्मविनाशकृताः
द्वितीयाश्लेष्मविनाशकृताम् श्लेष्मविनाशकृते श्लेष्मविनाशकृताः
तृतीयाश्लेष्मविनाशकृतया श्लेष्मविनाशकृताभ्याम् श्लेष्मविनाशकृताभिः
चतुर्थीश्लेष्मविनाशकृतायै श्लेष्मविनाशकृताभ्याम् श्लेष्मविनाशकृताभ्यः
पञ्चमीश्लेष्मविनाशकृतायाः श्लेष्मविनाशकृताभ्याम् श्लेष्मविनाशकृताभ्यः
षष्ठीश्लेष्मविनाशकृतायाः श्लेष्मविनाशकृतयोः श्लेष्मविनाशकृतानाम्
सप्तमीश्लेष्मविनाशकृतायाम् श्लेष्मविनाशकृतयोः श्लेष्मविनाशकृतासु

अव्यय ॰श्लेष्मविनाशकृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria