सुबन्तावली ?श्लेष्मातकमय

Roma

पुमान्एकद्विबहु
प्रथमाश्लेष्मातकमयः श्लेष्मातकमयौ श्लेष्मातकमयाः
सम्बोधनम्श्लेष्मातकमय श्लेष्मातकमयौ श्लेष्मातकमयाः
द्वितीयाश्लेष्मातकमयम् श्लेष्मातकमयौ श्लेष्मातकमयान्
तृतीयाश्लेष्मातकमयेन श्लेष्मातकमयाभ्याम् श्लेष्मातकमयैः श्लेष्मातकमयेभिः
चतुर्थीश्लेष्मातकमयाय श्लेष्मातकमयाभ्याम् श्लेष्मातकमयेभ्यः
पञ्चमीश्लेष्मातकमयात् श्लेष्मातकमयाभ्याम् श्लेष्मातकमयेभ्यः
षष्ठीश्लेष्मातकमयस्य श्लेष्मातकमययोः श्लेष्मातकमयानाम्
सप्तमीश्लेष्मातकमये श्लेष्मातकमययोः श्लेष्मातकमयेषु

समास श्लेष्मातकमय

अव्यय ॰श्लेष्मातकमयम् ॰श्लेष्मातकमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria