Declension table of ?ślathyamāna

Deva

NeuterSingularDualPlural
Nominativeślathyamānam ślathyamāne ślathyamānāni
Vocativeślathyamāna ślathyamāne ślathyamānāni
Accusativeślathyamānam ślathyamāne ślathyamānāni
Instrumentalślathyamānena ślathyamānābhyām ślathyamānaiḥ
Dativeślathyamānāya ślathyamānābhyām ślathyamānebhyaḥ
Ablativeślathyamānāt ślathyamānābhyām ślathyamānebhyaḥ
Genitiveślathyamānasya ślathyamānayoḥ ślathyamānānām
Locativeślathyamāne ślathyamānayoḥ ślathyamāneṣu

Compound ślathyamāna -

Adverb -ślathyamānam -ślathyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria