Declension table of ?ślathyamāna

Deva

MasculineSingularDualPlural
Nominativeślathyamānaḥ ślathyamānau ślathyamānāḥ
Vocativeślathyamāna ślathyamānau ślathyamānāḥ
Accusativeślathyamānam ślathyamānau ślathyamānān
Instrumentalślathyamānena ślathyamānābhyām ślathyamānaiḥ ślathyamānebhiḥ
Dativeślathyamānāya ślathyamānābhyām ślathyamānebhyaḥ
Ablativeślathyamānāt ślathyamānābhyām ślathyamānebhyaḥ
Genitiveślathyamānasya ślathyamānayoḥ ślathyamānānām
Locativeślathyamāne ślathyamānayoḥ ślathyamāneṣu

Compound ślathyamāna -

Adverb -ślathyamānam -ślathyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria