Declension table of ?ślathitavatī

Deva

FeminineSingularDualPlural
Nominativeślathitavatī ślathitavatyau ślathitavatyaḥ
Vocativeślathitavati ślathitavatyau ślathitavatyaḥ
Accusativeślathitavatīm ślathitavatyau ślathitavatīḥ
Instrumentalślathitavatyā ślathitavatībhyām ślathitavatībhiḥ
Dativeślathitavatyai ślathitavatībhyām ślathitavatībhyaḥ
Ablativeślathitavatyāḥ ślathitavatībhyām ślathitavatībhyaḥ
Genitiveślathitavatyāḥ ślathitavatyoḥ ślathitavatīnām
Locativeślathitavatyām ślathitavatyoḥ ślathitavatīṣu

Compound ślathitavati - ślathitavatī -

Adverb -ślathitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria