Declension table of ?ślathayiṣyat

Deva

MasculineSingularDualPlural
Nominativeślathayiṣyan ślathayiṣyantau ślathayiṣyantaḥ
Vocativeślathayiṣyan ślathayiṣyantau ślathayiṣyantaḥ
Accusativeślathayiṣyantam ślathayiṣyantau ślathayiṣyataḥ
Instrumentalślathayiṣyatā ślathayiṣyadbhyām ślathayiṣyadbhiḥ
Dativeślathayiṣyate ślathayiṣyadbhyām ślathayiṣyadbhyaḥ
Ablativeślathayiṣyataḥ ślathayiṣyadbhyām ślathayiṣyadbhyaḥ
Genitiveślathayiṣyataḥ ślathayiṣyatoḥ ślathayiṣyatām
Locativeślathayiṣyati ślathayiṣyatoḥ ślathayiṣyatsu

Compound ślathayiṣyat -

Adverb -ślathayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria