Declension table of ?ślathayamāna

Deva

NeuterSingularDualPlural
Nominativeślathayamānam ślathayamāne ślathayamānāni
Vocativeślathayamāna ślathayamāne ślathayamānāni
Accusativeślathayamānam ślathayamāne ślathayamānāni
Instrumentalślathayamānena ślathayamānābhyām ślathayamānaiḥ
Dativeślathayamānāya ślathayamānābhyām ślathayamānebhyaḥ
Ablativeślathayamānāt ślathayamānābhyām ślathayamānebhyaḥ
Genitiveślathayamānasya ślathayamānayoḥ ślathayamānānām
Locativeślathayamāne ślathayamānayoḥ ślathayamāneṣu

Compound ślathayamāna -

Adverb -ślathayamānam -ślathayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria