सुबन्तावली ?श्लक्ष्णवादिनी

Roma

स्त्रीएकद्विबहु
प्रथमाश्लक्ष्णवादिनी श्लक्ष्णवादिन्यौ श्लक्ष्णवादिन्यः
सम्बोधनम्श्लक्ष्णवादिनि श्लक्ष्णवादिन्यौ श्लक्ष्णवादिन्यः
द्वितीयाश्लक्ष्णवादिनीम् श्लक्ष्णवादिन्यौ श्लक्ष्णवादिनीः
तृतीयाश्लक्ष्णवादिन्या श्लक्ष्णवादिनीभ्याम् श्लक्ष्णवादिनीभिः
चतुर्थीश्लक्ष्णवादिन्यै श्लक्ष्णवादिनीभ्याम् श्लक्ष्णवादिनीभ्यः
पञ्चमीश्लक्ष्णवादिन्याः श्लक्ष्णवादिनीभ्याम् श्लक्ष्णवादिनीभ्यः
षष्ठीश्लक्ष्णवादिन्याः श्लक्ष्णवादिन्योः श्लक्ष्णवादिनीनाम्
सप्तमीश्लक्ष्णवादिन्याम् श्लक्ष्णवादिन्योः श्लक्ष्णवादिनीषु

समास श्लक्ष्णवादिनि श्लक्ष्णवादिनी

अव्यय ॰श्लक्ष्णवादिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria