सुबन्तावली ?श्लक्ष्णवादिन्

Roma

पुमान्एकद्विबहु
प्रथमाश्लक्ष्णवादी श्लक्ष्णवादिनौ श्लक्ष्णवादिनः
सम्बोधनम्श्लक्ष्णवादिन् श्लक्ष्णवादिनौ श्लक्ष्णवादिनः
द्वितीयाश्लक्ष्णवादिनम् श्लक्ष्णवादिनौ श्लक्ष्णवादिनः
तृतीयाश्लक्ष्णवादिना श्लक्ष्णवादिभ्याम् श्लक्ष्णवादिभिः
चतुर्थीश्लक्ष्णवादिने श्लक्ष्णवादिभ्याम् श्लक्ष्णवादिभ्यः
पञ्चमीश्लक्ष्णवादिनः श्लक्ष्णवादिभ्याम् श्लक्ष्णवादिभ्यः
षष्ठीश्लक्ष्णवादिनः श्लक्ष्णवादिनोः श्लक्ष्णवादिनाम्
सप्तमीश्लक्ष्णवादिनि श्लक्ष्णवादिनोः श्लक्ष्णवादिषु

समास श्लक्ष्णवादि

अव्यय ॰श्लक्ष्णवादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria