सुबन्तावली ?श्लक्ष्णपिष्ट

Roma

पुमान्एकद्विबहु
प्रथमाश्लक्ष्णपिष्टः श्लक्ष्णपिष्टौ श्लक्ष्णपिष्टाः
सम्बोधनम्श्लक्ष्णपिष्ट श्लक्ष्णपिष्टौ श्लक्ष्णपिष्टाः
द्वितीयाश्लक्ष्णपिष्टम् श्लक्ष्णपिष्टौ श्लक्ष्णपिष्टान्
तृतीयाश्लक्ष्णपिष्टेन श्लक्ष्णपिष्टाभ्याम् श्लक्ष्णपिष्टैः श्लक्ष्णपिष्टेभिः
चतुर्थीश्लक्ष्णपिष्टाय श्लक्ष्णपिष्टाभ्याम् श्लक्ष्णपिष्टेभ्यः
पञ्चमीश्लक्ष्णपिष्टात् श्लक्ष्णपिष्टाभ्याम् श्लक्ष्णपिष्टेभ्यः
षष्ठीश्लक्ष्णपिष्टस्य श्लक्ष्णपिष्टयोः श्लक्ष्णपिष्टानाम्
सप्तमीश्लक्ष्णपिष्टे श्लक्ष्णपिष्टयोः श्लक्ष्णपिष्टेषु

समास श्लक्ष्णपिष्ट

अव्यय ॰श्लक्ष्णपिष्टम् ॰श्लक्ष्णपिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria