सुबन्तावली ?श्लाक्ष्णिक

Roma

पुमान्एकद्विबहु
प्रथमाश्लाक्ष्णिकः श्लाक्ष्णिकौ श्लाक्ष्णिकाः
सम्बोधनम्श्लाक्ष्णिक श्लाक्ष्णिकौ श्लाक्ष्णिकाः
द्वितीयाश्लाक्ष्णिकम् श्लाक्ष्णिकौ श्लाक्ष्णिकान्
तृतीयाश्लाक्ष्णिकेन श्लाक्ष्णिकाभ्याम् श्लाक्ष्णिकैः श्लाक्ष्णिकेभिः
चतुर्थीश्लाक्ष्णिकाय श्लाक्ष्णिकाभ्याम् श्लाक्ष्णिकेभ्यः
पञ्चमीश्लाक्ष्णिकात् श्लाक्ष्णिकाभ्याम् श्लाक्ष्णिकेभ्यः
षष्ठीश्लाक्ष्णिकस्य श्लाक्ष्णिकयोः श्लाक्ष्णिकानाम्
सप्तमीश्लाक्ष्णिके श्लाक्ष्णिकयोः श्लाक्ष्णिकेषु

समास श्लाक्ष्णिक

अव्यय ॰श्लाक्ष्णिकम् ॰श्लाक्ष्णिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria