Declension table of ?śiśmīlvas

Deva

MasculineSingularDualPlural
Nominativeśiśmīlvān śiśmīlvāṃsau śiśmīlvāṃsaḥ
Vocativeśiśmīlvan śiśmīlvāṃsau śiśmīlvāṃsaḥ
Accusativeśiśmīlvāṃsam śiśmīlvāṃsau śiśmīluṣaḥ
Instrumentalśiśmīluṣā śiśmīlvadbhyām śiśmīlvadbhiḥ
Dativeśiśmīluṣe śiśmīlvadbhyām śiśmīlvadbhyaḥ
Ablativeśiśmīluṣaḥ śiśmīlvadbhyām śiśmīlvadbhyaḥ
Genitiveśiśmīluṣaḥ śiśmīluṣoḥ śiśmīluṣām
Locativeśiśmīluṣi śiśmīluṣoḥ śiśmīlvatsu

Compound śiśmīlvat -

Adverb -śiśmīlvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria