Declension table of ?śiśmīluṣī

Deva

FeminineSingularDualPlural
Nominativeśiśmīluṣī śiśmīluṣyau śiśmīluṣyaḥ
Vocativeśiśmīluṣi śiśmīluṣyau śiśmīluṣyaḥ
Accusativeśiśmīluṣīm śiśmīluṣyau śiśmīluṣīḥ
Instrumentalśiśmīluṣyā śiśmīluṣībhyām śiśmīluṣībhiḥ
Dativeśiśmīluṣyai śiśmīluṣībhyām śiśmīluṣībhyaḥ
Ablativeśiśmīluṣyāḥ śiśmīluṣībhyām śiśmīluṣībhyaḥ
Genitiveśiśmīluṣyāḥ śiśmīluṣyoḥ śiśmīluṣīṇām
Locativeśiśmīluṣyām śiśmīluṣyoḥ śiśmīluṣīṣu

Compound śiśmīluṣi - śiśmīluṣī -

Adverb -śiśmīluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria