Declension table of ?śiśībhvas

Deva

MasculineSingularDualPlural
Nominativeśiśībhvān śiśībhvāṃsau śiśībhvāṃsaḥ
Vocativeśiśībhvan śiśībhvāṃsau śiśībhvāṃsaḥ
Accusativeśiśībhvāṃsam śiśībhvāṃsau śiśībhuṣaḥ
Instrumentalśiśībhuṣā śiśībhvadbhyām śiśībhvadbhiḥ
Dativeśiśībhuṣe śiśībhvadbhyām śiśībhvadbhyaḥ
Ablativeśiśībhuṣaḥ śiśībhvadbhyām śiśībhvadbhyaḥ
Genitiveśiśībhuṣaḥ śiśībhuṣoḥ śiśībhuṣām
Locativeśiśībhuṣi śiśībhuṣoḥ śiśībhvatsu

Compound śiśībhvat -

Adverb -śiśībhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria