Declension table of ?śiśībhānā

Deva

FeminineSingularDualPlural
Nominativeśiśībhānā śiśībhāne śiśībhānāḥ
Vocativeśiśībhāne śiśībhāne śiśībhānāḥ
Accusativeśiśībhānām śiśībhāne śiśībhānāḥ
Instrumentalśiśībhānayā śiśībhānābhyām śiśībhānābhiḥ
Dativeśiśībhānāyai śiśībhānābhyām śiśībhānābhyaḥ
Ablativeśiśībhānāyāḥ śiśībhānābhyām śiśībhānābhyaḥ
Genitiveśiśībhānāyāḥ śiśībhānayoḥ śiśībhānānām
Locativeśiśībhānāyām śiśībhānayoḥ śiśībhānāsu

Adverb -śiśībhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria