सुबन्तावली ?शीतसंस्पर्श

Roma

पुमान्एकद्विबहु
प्रथमाशीतसंस्पर्शः शीतसंस्पर्शौ शीतसंस्पर्शाः
सम्बोधनम्शीतसंस्पर्श शीतसंस्पर्शौ शीतसंस्पर्शाः
द्वितीयाशीतसंस्पर्शम् शीतसंस्पर्शौ शीतसंस्पर्शान्
तृतीयाशीतसंस्पर्शेन शीतसंस्पर्शाभ्याम् शीतसंस्पर्शैः शीतसंस्पर्शेभिः
चतुर्थीशीतसंस्पर्शाय शीतसंस्पर्शाभ्याम् शीतसंस्पर्शेभ्यः
पञ्चमीशीतसंस्पर्शात् शीतसंस्पर्शाभ्याम् शीतसंस्पर्शेभ्यः
षष्ठीशीतसंस्पर्शस्य शीतसंस्पर्शयोः शीतसंस्पर्शानाम्
सप्तमीशीतसंस्पर्शे शीतसंस्पर्शयोः शीतसंस्पर्शेषु

समास शीतसंस्पर्श

अव्यय ॰शीतसंस्पर्शम् ॰शीतसंस्पर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria