सुबन्तावली ?शीतलवातक

Roma

पुमान्एकद्विबहु
प्रथमाशीतलवातकः शीतलवातकौ शीतलवातकाः
सम्बोधनम्शीतलवातक शीतलवातकौ शीतलवातकाः
द्वितीयाशीतलवातकम् शीतलवातकौ शीतलवातकान्
तृतीयाशीतलवातकेन शीतलवातकाभ्याम् शीतलवातकैः शीतलवातकेभिः
चतुर्थीशीतलवातकाय शीतलवातकाभ्याम् शीतलवातकेभ्यः
पञ्चमीशीतलवातकात् शीतलवातकाभ्याम् शीतलवातकेभ्यः
षष्ठीशीतलवातकस्य शीतलवातकयोः शीतलवातकानाम्
सप्तमीशीतलवातके शीतलवातकयोः शीतलवातकेषु

समास शीतलवातक

अव्यय ॰शीतलवातकम् ॰शीतलवातकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria