सुबन्तावली ?शीतलप्रद

Roma

नपुंसकम्एकद्विबहु
प्रथमाशीतलप्रदम् शीतलप्रदे शीतलप्रदानि
सम्बोधनम्शीतलप्रद शीतलप्रदे शीतलप्रदानि
द्वितीयाशीतलप्रदम् शीतलप्रदे शीतलप्रदानि
तृतीयाशीतलप्रदेन शीतलप्रदाभ्याम् शीतलप्रदैः
चतुर्थीशीतलप्रदाय शीतलप्रदाभ्याम् शीतलप्रदेभ्यः
पञ्चमीशीतलप्रदात् शीतलप्रदाभ्याम् शीतलप्रदेभ्यः
षष्ठीशीतलप्रदस्य शीतलप्रदयोः शीतलप्रदानाम्
सप्तमीशीतलप्रदे शीतलप्रदयोः शीतलप्रदेषु

समास शीतलप्रद

अव्यय ॰शीतलप्रदम् ॰शीतलप्रदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria