सुबन्तावली ?शीर्षावशेषीकृता

Roma

स्त्रीएकद्विबहु
प्रथमाशीर्षावशेषीकृता शीर्षावशेषीकृते शीर्षावशेषीकृताः
सम्बोधनम्शीर्षावशेषीकृते शीर्षावशेषीकृते शीर्षावशेषीकृताः
द्वितीयाशीर्षावशेषीकृताम् शीर्षावशेषीकृते शीर्षावशेषीकृताः
तृतीयाशीर्षावशेषीकृतया शीर्षावशेषीकृताभ्याम् शीर्षावशेषीकृताभिः
चतुर्थीशीर्षावशेषीकृतायै शीर्षावशेषीकृताभ्याम् शीर्षावशेषीकृताभ्यः
पञ्चमीशीर्षावशेषीकृतायाः शीर्षावशेषीकृताभ्याम् शीर्षावशेषीकृताभ्यः
षष्ठीशीर्षावशेषीकृतायाः शीर्षावशेषीकृतयोः शीर्षावशेषीकृतानाम्
सप्तमीशीर्षावशेषीकृतायाम् शीर्षावशेषीकृतयोः शीर्षावशेषीकृतासु

अव्यय ॰शीर्षावशेषीकृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria