सुबन्तावली ?शीलतटा

Roma

स्त्रीएकद्विबहु
प्रथमाशीलतटा शीलतटे शीलतटाः
सम्बोधनम्शीलतटे शीलतटे शीलतटाः
द्वितीयाशीलतटाम् शीलतटे शीलतटाः
तृतीयाशीलतटया शीलतटाभ्याम् शीलतटाभिः
चतुर्थीशीलतटायै शीलतटाभ्याम् शीलतटाभ्यः
पञ्चमीशीलतटायाः शीलतटाभ्याम् शीलतटाभ्यः
षष्ठीशीलतटायाः शीलतटयोः शीलतटानाम्
सप्तमीशीलतटायाम् शीलतटयोः शीलतटासु

अव्यय ॰शीलतटम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria