Declension table of ?śībhitavyā

Deva

FeminineSingularDualPlural
Nominativeśībhitavyā śībhitavye śībhitavyāḥ
Vocativeśībhitavye śībhitavye śībhitavyāḥ
Accusativeśībhitavyām śībhitavye śībhitavyāḥ
Instrumentalśībhitavyayā śībhitavyābhyām śībhitavyābhiḥ
Dativeśībhitavyāyai śībhitavyābhyām śībhitavyābhyaḥ
Ablativeśībhitavyāyāḥ śībhitavyābhyām śībhitavyābhyaḥ
Genitiveśībhitavyāyāḥ śībhitavyayoḥ śībhitavyānām
Locativeśībhitavyāyām śībhitavyayoḥ śībhitavyāsu

Adverb -śībhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria